Declension table of ?padmapada

Deva

MasculineSingularDualPlural
Nominativepadmapadaḥ padmapadau padmapadāḥ
Vocativepadmapada padmapadau padmapadāḥ
Accusativepadmapadam padmapadau padmapadān
Instrumentalpadmapadena padmapadābhyām padmapadaiḥ padmapadebhiḥ
Dativepadmapadāya padmapadābhyām padmapadebhyaḥ
Ablativepadmapadāt padmapadābhyām padmapadebhyaḥ
Genitivepadmapadasya padmapadayoḥ padmapadānām
Locativepadmapade padmapadayoḥ padmapadeṣu

Compound padmapada -

Adverb -padmapadam -padmapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria