Declension table of ?padmapādācārya

Deva

MasculineSingularDualPlural
Nominativepadmapādācāryaḥ padmapādācāryau padmapādācāryāḥ
Vocativepadmapādācārya padmapādācāryau padmapādācāryāḥ
Accusativepadmapādācāryam padmapādācāryau padmapādācāryān
Instrumentalpadmapādācāryeṇa padmapādācāryābhyām padmapādācāryaiḥ padmapādācāryebhiḥ
Dativepadmapādācāryāya padmapādācāryābhyām padmapādācāryebhyaḥ
Ablativepadmapādācāryāt padmapādācāryābhyām padmapādācāryebhyaḥ
Genitivepadmapādācāryasya padmapādācāryayoḥ padmapādācāryāṇām
Locativepadmapādācārye padmapādācāryayoḥ padmapādācāryeṣu

Compound padmapādācārya -

Adverb -padmapādācāryam -padmapādācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria