Declension table of ?padmanibhekṣaṇa

Deva

NeuterSingularDualPlural
Nominativepadmanibhekṣaṇam padmanibhekṣaṇe padmanibhekṣaṇāni
Vocativepadmanibhekṣaṇa padmanibhekṣaṇe padmanibhekṣaṇāni
Accusativepadmanibhekṣaṇam padmanibhekṣaṇe padmanibhekṣaṇāni
Instrumentalpadmanibhekṣaṇena padmanibhekṣaṇābhyām padmanibhekṣaṇaiḥ
Dativepadmanibhekṣaṇāya padmanibhekṣaṇābhyām padmanibhekṣaṇebhyaḥ
Ablativepadmanibhekṣaṇāt padmanibhekṣaṇābhyām padmanibhekṣaṇebhyaḥ
Genitivepadmanibhekṣaṇasya padmanibhekṣaṇayoḥ padmanibhekṣaṇānām
Locativepadmanibhekṣaṇe padmanibhekṣaṇayoḥ padmanibhekṣaṇeṣu

Compound padmanibhekṣaṇa -

Adverb -padmanibhekṣaṇam -padmanibhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria