Declension table of ?padmanābhi

Deva

MasculineSingularDualPlural
Nominativepadmanābhiḥ padmanābhī padmanābhayaḥ
Vocativepadmanābhe padmanābhī padmanābhayaḥ
Accusativepadmanābhim padmanābhī padmanābhīn
Instrumentalpadmanābhinā padmanābhibhyām padmanābhibhiḥ
Dativepadmanābhaye padmanābhibhyām padmanābhibhyaḥ
Ablativepadmanābheḥ padmanābhibhyām padmanābhibhyaḥ
Genitivepadmanābheḥ padmanābhyoḥ padmanābhīnām
Locativepadmanābhau padmanābhyoḥ padmanābhiṣu

Compound padmanābhi -

Adverb -padmanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria