Declension table of ?padmanābhabīja

Deva

NeuterSingularDualPlural
Nominativepadmanābhabījam padmanābhabīje padmanābhabījāni
Vocativepadmanābhabīja padmanābhabīje padmanābhabījāni
Accusativepadmanābhabījam padmanābhabīje padmanābhabījāni
Instrumentalpadmanābhabījena padmanābhabījābhyām padmanābhabījaiḥ
Dativepadmanābhabījāya padmanābhabījābhyām padmanābhabījebhyaḥ
Ablativepadmanābhabījāt padmanābhabījābhyām padmanābhabījebhyaḥ
Genitivepadmanābhabījasya padmanābhabījayoḥ padmanābhabījānām
Locativepadmanābhabīje padmanābhabījayoḥ padmanābhabījeṣu

Compound padmanābhabīja -

Adverb -padmanābhabījam -padmanābhabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria