Declension table of ?padmamūla

Deva

NeuterSingularDualPlural
Nominativepadmamūlam padmamūle padmamūlāni
Vocativepadmamūla padmamūle padmamūlāni
Accusativepadmamūlam padmamūle padmamūlāni
Instrumentalpadmamūlena padmamūlābhyām padmamūlaiḥ
Dativepadmamūlāya padmamūlābhyām padmamūlebhyaḥ
Ablativepadmamūlāt padmamūlābhyām padmamūlebhyaḥ
Genitivepadmamūlasya padmamūlayoḥ padmamūlānām
Locativepadmamūle padmamūlayoḥ padmamūleṣu

Compound padmamūla -

Adverb -padmamūlam -padmamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria