Declension table of ?padmamihira

Deva

MasculineSingularDualPlural
Nominativepadmamihiraḥ padmamihirau padmamihirāḥ
Vocativepadmamihira padmamihirau padmamihirāḥ
Accusativepadmamihiram padmamihirau padmamihirān
Instrumentalpadmamihireṇa padmamihirābhyām padmamihiraiḥ padmamihirebhiḥ
Dativepadmamihirāya padmamihirābhyām padmamihirebhyaḥ
Ablativepadmamihirāt padmamihirābhyām padmamihirebhyaḥ
Genitivepadmamihirasya padmamihirayoḥ padmamihirāṇām
Locativepadmamihire padmamihirayoḥ padmamihireṣu

Compound padmamihira -

Adverb -padmamihiram -padmamihirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria