Declension table of ?padmamaya

Deva

NeuterSingularDualPlural
Nominativepadmamayam padmamaye padmamayāni
Vocativepadmamaya padmamaye padmamayāni
Accusativepadmamayam padmamaye padmamayāni
Instrumentalpadmamayena padmamayābhyām padmamayaiḥ
Dativepadmamayāya padmamayābhyām padmamayebhyaḥ
Ablativepadmamayāt padmamayābhyām padmamayebhyaḥ
Genitivepadmamayasya padmamayayoḥ padmamayānām
Locativepadmamaye padmamayayoḥ padmamayeṣu

Compound padmamaya -

Adverb -padmamayam -padmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria