Declension table of ?padmalāñchana

Deva

MasculineSingularDualPlural
Nominativepadmalāñchanaḥ padmalāñchanau padmalāñchanāḥ
Vocativepadmalāñchana padmalāñchanau padmalāñchanāḥ
Accusativepadmalāñchanam padmalāñchanau padmalāñchanān
Instrumentalpadmalāñchanena padmalāñchanābhyām padmalāñchanaiḥ padmalāñchanebhiḥ
Dativepadmalāñchanāya padmalāñchanābhyām padmalāñchanebhyaḥ
Ablativepadmalāñchanāt padmalāñchanābhyām padmalāñchanebhyaḥ
Genitivepadmalāñchanasya padmalāñchanayoḥ padmalāñchanānām
Locativepadmalāñchane padmalāñchanayoḥ padmalāñchaneṣu

Compound padmalāñchana -

Adverb -padmalāñchanam -padmalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria