Declension table of ?padmakīṭa

Deva

MasculineSingularDualPlural
Nominativepadmakīṭaḥ padmakīṭau padmakīṭāḥ
Vocativepadmakīṭa padmakīṭau padmakīṭāḥ
Accusativepadmakīṭam padmakīṭau padmakīṭān
Instrumentalpadmakīṭena padmakīṭābhyām padmakīṭaiḥ padmakīṭebhiḥ
Dativepadmakīṭāya padmakīṭābhyām padmakīṭebhyaḥ
Ablativepadmakīṭāt padmakīṭābhyām padmakīṭebhyaḥ
Genitivepadmakīṭasya padmakīṭayoḥ padmakīṭānām
Locativepadmakīṭe padmakīṭayoḥ padmakīṭeṣu

Compound padmakīṭa -

Adverb -padmakīṭam -padmakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria