Declension table of ?padmakhaṇḍanagara

Deva

NeuterSingularDualPlural
Nominativepadmakhaṇḍanagaram padmakhaṇḍanagare padmakhaṇḍanagarāṇi
Vocativepadmakhaṇḍanagara padmakhaṇḍanagare padmakhaṇḍanagarāṇi
Accusativepadmakhaṇḍanagaram padmakhaṇḍanagare padmakhaṇḍanagarāṇi
Instrumentalpadmakhaṇḍanagareṇa padmakhaṇḍanagarābhyām padmakhaṇḍanagaraiḥ
Dativepadmakhaṇḍanagarāya padmakhaṇḍanagarābhyām padmakhaṇḍanagarebhyaḥ
Ablativepadmakhaṇḍanagarāt padmakhaṇḍanagarābhyām padmakhaṇḍanagarebhyaḥ
Genitivepadmakhaṇḍanagarasya padmakhaṇḍanagarayoḥ padmakhaṇḍanagarāṇām
Locativepadmakhaṇḍanagare padmakhaṇḍanagarayoḥ padmakhaṇḍanagareṣu

Compound padmakhaṇḍanagara -

Adverb -padmakhaṇḍanagaram -padmakhaṇḍanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria