Declension table of ?padmakara

Deva

NeuterSingularDualPlural
Nominativepadmakaram padmakare padmakarāṇi
Vocativepadmakara padmakare padmakarāṇi
Accusativepadmakaram padmakare padmakarāṇi
Instrumentalpadmakareṇa padmakarābhyām padmakaraiḥ
Dativepadmakarāya padmakarābhyām padmakarebhyaḥ
Ablativepadmakarāt padmakarābhyām padmakarebhyaḥ
Genitivepadmakarasya padmakarayoḥ padmakarāṇām
Locativepadmakare padmakarayoḥ padmakareṣu

Compound padmakara -

Adverb -padmakaram -padmakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria