Declension table of ?padmakarṇikā

Deva

FeminineSingularDualPlural
Nominativepadmakarṇikā padmakarṇike padmakarṇikāḥ
Vocativepadmakarṇike padmakarṇike padmakarṇikāḥ
Accusativepadmakarṇikām padmakarṇike padmakarṇikāḥ
Instrumentalpadmakarṇikayā padmakarṇikābhyām padmakarṇikābhiḥ
Dativepadmakarṇikāyai padmakarṇikābhyām padmakarṇikābhyaḥ
Ablativepadmakarṇikāyāḥ padmakarṇikābhyām padmakarṇikābhyaḥ
Genitivepadmakarṇikāyāḥ padmakarṇikayoḥ padmakarṇikānām
Locativepadmakarṇikāyām padmakarṇikayoḥ padmakarṇikāsu

Adverb -padmakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria