Declension table of ?padmakāṣṭha

Deva

NeuterSingularDualPlural
Nominativepadmakāṣṭham padmakāṣṭhe padmakāṣṭhāni
Vocativepadmakāṣṭha padmakāṣṭhe padmakāṣṭhāni
Accusativepadmakāṣṭham padmakāṣṭhe padmakāṣṭhāni
Instrumentalpadmakāṣṭhena padmakāṣṭhābhyām padmakāṣṭhaiḥ
Dativepadmakāṣṭhāya padmakāṣṭhābhyām padmakāṣṭhebhyaḥ
Ablativepadmakāṣṭhāt padmakāṣṭhābhyām padmakāṣṭhebhyaḥ
Genitivepadmakāṣṭhasya padmakāṣṭhayoḥ padmakāṣṭhānām
Locativepadmakāṣṭhe padmakāṣṭhayoḥ padmakāṣṭheṣu

Compound padmakāṣṭha -

Adverb -padmakāṣṭham -padmakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria