Declension table of ?padmakṣetra

Deva

NeuterSingularDualPlural
Nominativepadmakṣetram padmakṣetre padmakṣetrāṇi
Vocativepadmakṣetra padmakṣetre padmakṣetrāṇi
Accusativepadmakṣetram padmakṣetre padmakṣetrāṇi
Instrumentalpadmakṣetreṇa padmakṣetrābhyām padmakṣetraiḥ
Dativepadmakṣetrāya padmakṣetrābhyām padmakṣetrebhyaḥ
Ablativepadmakṣetrāt padmakṣetrābhyām padmakṣetrebhyaḥ
Genitivepadmakṣetrasya padmakṣetrayoḥ padmakṣetrāṇām
Locativepadmakṣetre padmakṣetrayoḥ padmakṣetreṣu

Compound padmakṣetra -

Adverb -padmakṣetram -padmakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria