Declension table of ?padmahemamaṇi

Deva

MasculineSingularDualPlural
Nominativepadmahemamaṇiḥ padmahemamaṇī padmahemamaṇayaḥ
Vocativepadmahemamaṇe padmahemamaṇī padmahemamaṇayaḥ
Accusativepadmahemamaṇim padmahemamaṇī padmahemamaṇīn
Instrumentalpadmahemamaṇinā padmahemamaṇibhyām padmahemamaṇibhiḥ
Dativepadmahemamaṇaye padmahemamaṇibhyām padmahemamaṇibhyaḥ
Ablativepadmahemamaṇeḥ padmahemamaṇibhyām padmahemamaṇibhyaḥ
Genitivepadmahemamaṇeḥ padmahemamaṇyoḥ padmahemamaṇīnām
Locativepadmahemamaṇau padmahemamaṇyoḥ padmahemamaṇiṣu

Compound padmahemamaṇi -

Adverb -padmahemamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria