Declension table of ?padmahasta

Deva

MasculineSingularDualPlural
Nominativepadmahastaḥ padmahastau padmahastāḥ
Vocativepadmahasta padmahastau padmahastāḥ
Accusativepadmahastam padmahastau padmahastān
Instrumentalpadmahastena padmahastābhyām padmahastaiḥ padmahastebhiḥ
Dativepadmahastāya padmahastābhyām padmahastebhyaḥ
Ablativepadmahastāt padmahastābhyām padmahastebhyaḥ
Genitivepadmahastasya padmahastayoḥ padmahastānām
Locativepadmahaste padmahastayoḥ padmahasteṣu

Compound padmahasta -

Adverb -padmahastam -padmahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria