Declension table of ?padmagandhā

Deva

FeminineSingularDualPlural
Nominativepadmagandhā padmagandhe padmagandhāḥ
Vocativepadmagandhe padmagandhe padmagandhāḥ
Accusativepadmagandhām padmagandhe padmagandhāḥ
Instrumentalpadmagandhayā padmagandhābhyām padmagandhābhiḥ
Dativepadmagandhāyai padmagandhābhyām padmagandhābhyaḥ
Ablativepadmagandhāyāḥ padmagandhābhyām padmagandhābhyaḥ
Genitivepadmagandhāyāḥ padmagandhayoḥ padmagandhānām
Locativepadmagandhāyām padmagandhayoḥ padmagandhāsu

Adverb -padmagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria