Declension table of ?padmadarśana

Deva

MasculineSingularDualPlural
Nominativepadmadarśanaḥ padmadarśanau padmadarśanāḥ
Vocativepadmadarśana padmadarśanau padmadarśanāḥ
Accusativepadmadarśanam padmadarśanau padmadarśanān
Instrumentalpadmadarśanena padmadarśanābhyām padmadarśanaiḥ padmadarśanebhiḥ
Dativepadmadarśanāya padmadarśanābhyām padmadarśanebhyaḥ
Ablativepadmadarśanāt padmadarśanābhyām padmadarśanebhyaḥ
Genitivepadmadarśanasya padmadarśanayoḥ padmadarśanānām
Locativepadmadarśane padmadarśanayoḥ padmadarśaneṣu

Compound padmadarśana -

Adverb -padmadarśanam -padmadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria