Declension table of ?padmadalekṣaṇa

Deva

NeuterSingularDualPlural
Nominativepadmadalekṣaṇam padmadalekṣaṇe padmadalekṣaṇāni
Vocativepadmadalekṣaṇa padmadalekṣaṇe padmadalekṣaṇāni
Accusativepadmadalekṣaṇam padmadalekṣaṇe padmadalekṣaṇāni
Instrumentalpadmadalekṣaṇena padmadalekṣaṇābhyām padmadalekṣaṇaiḥ
Dativepadmadalekṣaṇāya padmadalekṣaṇābhyām padmadalekṣaṇebhyaḥ
Ablativepadmadalekṣaṇāt padmadalekṣaṇābhyām padmadalekṣaṇebhyaḥ
Genitivepadmadalekṣaṇasya padmadalekṣaṇayoḥ padmadalekṣaṇānām
Locativepadmadalekṣaṇe padmadalekṣaṇayoḥ padmadalekṣaṇeṣu

Compound padmadalekṣaṇa -

Adverb -padmadalekṣaṇam -padmadalekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria