Declension table of ?padmacāriṇī

Deva

FeminineSingularDualPlural
Nominativepadmacāriṇī padmacāriṇyau padmacāriṇyaḥ
Vocativepadmacāriṇi padmacāriṇyau padmacāriṇyaḥ
Accusativepadmacāriṇīm padmacāriṇyau padmacāriṇīḥ
Instrumentalpadmacāriṇyā padmacāriṇībhyām padmacāriṇībhiḥ
Dativepadmacāriṇyai padmacāriṇībhyām padmacāriṇībhyaḥ
Ablativepadmacāriṇyāḥ padmacāriṇībhyām padmacāriṇībhyaḥ
Genitivepadmacāriṇyāḥ padmacāriṇyoḥ padmacāriṇīnām
Locativepadmacāriṇyām padmacāriṇyoḥ padmacāriṇīṣu

Compound padmacāriṇi - padmacāriṇī -

Adverb -padmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria