Declension table of ?padmabījābha

Deva

NeuterSingularDualPlural
Nominativepadmabījābham padmabījābhe padmabījābhāni
Vocativepadmabījābha padmabījābhe padmabījābhāni
Accusativepadmabījābham padmabījābhe padmabījābhāni
Instrumentalpadmabījābhena padmabījābhābhyām padmabījābhaiḥ
Dativepadmabījābhāya padmabījābhābhyām padmabījābhebhyaḥ
Ablativepadmabījābhāt padmabījābhābhyām padmabījābhebhyaḥ
Genitivepadmabījābhasya padmabījābhayoḥ padmabījābhānām
Locativepadmabījābhe padmabījābhayoḥ padmabījābheṣu

Compound padmabījābha -

Adverb -padmabījābham -padmabījābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria