Declension table of ?padmabhū

Deva

MasculineSingularDualPlural
Nominativepadmabhūḥ padmabhuvau padmabhuvaḥ
Vocativepadmabhūḥ padmabhu padmabhuvau padmabhuvaḥ
Accusativepadmabhuvam padmabhuvau padmabhuvaḥ
Instrumentalpadmabhuvā padmabhūbhyām padmabhūbhiḥ
Dativepadmabhuvai padmabhuve padmabhūbhyām padmabhūbhyaḥ
Ablativepadmabhuvāḥ padmabhuvaḥ padmabhūbhyām padmabhūbhyaḥ
Genitivepadmabhuvāḥ padmabhuvaḥ padmabhuvoḥ padmabhūnām padmabhuvām
Locativepadmabhuvi padmabhuvām padmabhuvoḥ padmabhūṣu

Compound padmabhū -

Adverb -padmabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria