Declension table of ?padmabhava

Deva

MasculineSingularDualPlural
Nominativepadmabhavaḥ padmabhavau padmabhavāḥ
Vocativepadmabhava padmabhavau padmabhavāḥ
Accusativepadmabhavam padmabhavau padmabhavān
Instrumentalpadmabhavena padmabhavābhyām padmabhavaiḥ padmabhavebhiḥ
Dativepadmabhavāya padmabhavābhyām padmabhavebhyaḥ
Ablativepadmabhavāt padmabhavābhyām padmabhavebhyaḥ
Genitivepadmabhavasya padmabhavayoḥ padmabhavānām
Locativepadmabhave padmabhavayoḥ padmabhaveṣu

Compound padmabhava -

Adverb -padmabhavam -padmabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria