Declension table of ?padmabandhu

Deva

MasculineSingularDualPlural
Nominativepadmabandhuḥ padmabandhū padmabandhavaḥ
Vocativepadmabandho padmabandhū padmabandhavaḥ
Accusativepadmabandhum padmabandhū padmabandhūn
Instrumentalpadmabandhunā padmabandhubhyām padmabandhubhiḥ
Dativepadmabandhave padmabandhubhyām padmabandhubhyaḥ
Ablativepadmabandhoḥ padmabandhubhyām padmabandhubhyaḥ
Genitivepadmabandhoḥ padmabandhvoḥ padmabandhūnām
Locativepadmabandhau padmabandhvoḥ padmabandhuṣu

Compound padmabandhu -

Adverb -padmabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria