Declension table of ?padmāvatīpriya

Deva

MasculineSingularDualPlural
Nominativepadmāvatīpriyaḥ padmāvatīpriyau padmāvatīpriyāḥ
Vocativepadmāvatīpriya padmāvatīpriyau padmāvatīpriyāḥ
Accusativepadmāvatīpriyam padmāvatīpriyau padmāvatīpriyān
Instrumentalpadmāvatīpriyeṇa padmāvatīpriyābhyām padmāvatīpriyaiḥ padmāvatīpriyebhiḥ
Dativepadmāvatīpriyāya padmāvatīpriyābhyām padmāvatīpriyebhyaḥ
Ablativepadmāvatīpriyāt padmāvatīpriyābhyām padmāvatīpriyebhyaḥ
Genitivepadmāvatīpriyasya padmāvatīpriyayoḥ padmāvatīpriyāṇām
Locativepadmāvatīpriye padmāvatīpriyayoḥ padmāvatīpriyeṣu

Compound padmāvatīpriya -

Adverb -padmāvatīpriyam -padmāvatīpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria