Declension table of padmāvatī

Deva

FeminineSingularDualPlural
Nominativepadmāvatī padmāvatyau padmāvatyaḥ
Vocativepadmāvati padmāvatyau padmāvatyaḥ
Accusativepadmāvatīm padmāvatyau padmāvatīḥ
Instrumentalpadmāvatyā padmāvatībhyām padmāvatībhiḥ
Dativepadmāvatyai padmāvatībhyām padmāvatībhyaḥ
Ablativepadmāvatyāḥ padmāvatībhyām padmāvatībhyaḥ
Genitivepadmāvatyāḥ padmāvatyoḥ padmāvatīnām
Locativepadmāvatyām padmāvatyoḥ padmāvatīṣu

Compound padmāvati - padmāvatī -

Adverb -padmāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria