Declension table of ?padmāvata

Deva

MasculineSingularDualPlural
Nominativepadmāvataḥ padmāvatau padmāvatāḥ
Vocativepadmāvata padmāvatau padmāvatāḥ
Accusativepadmāvatam padmāvatau padmāvatān
Instrumentalpadmāvatena padmāvatābhyām padmāvataiḥ padmāvatebhiḥ
Dativepadmāvatāya padmāvatābhyām padmāvatebhyaḥ
Ablativepadmāvatāt padmāvatābhyām padmāvatebhyaḥ
Genitivepadmāvatasya padmāvatayoḥ padmāvatānām
Locativepadmāvate padmāvatayoḥ padmāvateṣu

Compound padmāvata -

Adverb -padmāvatam -padmāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria