Declension table of ?padmāvabhāsa

Deva

MasculineSingularDualPlural
Nominativepadmāvabhāsaḥ padmāvabhāsau padmāvabhāsāḥ
Vocativepadmāvabhāsa padmāvabhāsau padmāvabhāsāḥ
Accusativepadmāvabhāsam padmāvabhāsau padmāvabhāsān
Instrumentalpadmāvabhāsena padmāvabhāsābhyām padmāvabhāsaiḥ padmāvabhāsebhiḥ
Dativepadmāvabhāsāya padmāvabhāsābhyām padmāvabhāsebhyaḥ
Ablativepadmāvabhāsāt padmāvabhāsābhyām padmāvabhāsebhyaḥ
Genitivepadmāvabhāsasya padmāvabhāsayoḥ padmāvabhāsānām
Locativepadmāvabhāse padmāvabhāsayoḥ padmāvabhāseṣu

Compound padmāvabhāsa -

Adverb -padmāvabhāsam -padmāvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria