Declension table of padmāsana

Deva

MasculineSingularDualPlural
Nominativepadmāsanaḥ padmāsanau padmāsanāḥ
Vocativepadmāsana padmāsanau padmāsanāḥ
Accusativepadmāsanam padmāsanau padmāsanān
Instrumentalpadmāsanena padmāsanābhyām padmāsanaiḥ padmāsanebhiḥ
Dativepadmāsanāya padmāsanābhyām padmāsanebhyaḥ
Ablativepadmāsanāt padmāsanābhyām padmāsanebhyaḥ
Genitivepadmāsanasya padmāsanayoḥ padmāsanānām
Locativepadmāsane padmāsanayoḥ padmāsaneṣu

Compound padmāsana -

Adverb -padmāsanam -padmāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria