Declension table of ?padmānandaśataka

Deva

NeuterSingularDualPlural
Nominativepadmānandaśatakam padmānandaśatake padmānandaśatakāni
Vocativepadmānandaśataka padmānandaśatake padmānandaśatakāni
Accusativepadmānandaśatakam padmānandaśatake padmānandaśatakāni
Instrumentalpadmānandaśatakena padmānandaśatakābhyām padmānandaśatakaiḥ
Dativepadmānandaśatakāya padmānandaśatakābhyām padmānandaśatakebhyaḥ
Ablativepadmānandaśatakāt padmānandaśatakābhyām padmānandaśatakebhyaḥ
Genitivepadmānandaśatakasya padmānandaśatakayoḥ padmānandaśatakānām
Locativepadmānandaśatake padmānandaśatakayoḥ padmānandaśatakeṣu

Compound padmānandaśataka -

Adverb -padmānandaśatakam -padmānandaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria