Declension table of ?padmālaya

Deva

MasculineSingularDualPlural
Nominativepadmālayaḥ padmālayau padmālayāḥ
Vocativepadmālaya padmālayau padmālayāḥ
Accusativepadmālayam padmālayau padmālayān
Instrumentalpadmālayena padmālayābhyām padmālayaiḥ padmālayebhiḥ
Dativepadmālayāya padmālayābhyām padmālayebhyaḥ
Ablativepadmālayāt padmālayābhyām padmālayebhyaḥ
Genitivepadmālayasya padmālayayoḥ padmālayānām
Locativepadmālaye padmālayayoḥ padmālayeṣu

Compound padmālaya -

Adverb -padmālayam -padmālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria