Declension table of ?padmālaṅkārā

Deva

FeminineSingularDualPlural
Nominativepadmālaṅkārā padmālaṅkāre padmālaṅkārāḥ
Vocativepadmālaṅkāre padmālaṅkāre padmālaṅkārāḥ
Accusativepadmālaṅkārām padmālaṅkāre padmālaṅkārāḥ
Instrumentalpadmālaṅkārayā padmālaṅkārābhyām padmālaṅkārābhiḥ
Dativepadmālaṅkārāyai padmālaṅkārābhyām padmālaṅkārābhyaḥ
Ablativepadmālaṅkārāyāḥ padmālaṅkārābhyām padmālaṅkārābhyaḥ
Genitivepadmālaṅkārāyāḥ padmālaṅkārayoḥ padmālaṅkārāṇām
Locativepadmālaṅkārāyām padmālaṅkārayoḥ padmālaṅkārāsu

Adverb -padmālaṅkāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria