Declension table of ?padmākaradeva

Deva

MasculineSingularDualPlural
Nominativepadmākaradevaḥ padmākaradevau padmākaradevāḥ
Vocativepadmākaradeva padmākaradevau padmākaradevāḥ
Accusativepadmākaradevam padmākaradevau padmākaradevān
Instrumentalpadmākaradevena padmākaradevābhyām padmākaradevaiḥ padmākaradevebhiḥ
Dativepadmākaradevāya padmākaradevābhyām padmākaradevebhyaḥ
Ablativepadmākaradevāt padmākaradevābhyām padmākaradevebhyaḥ
Genitivepadmākaradevasya padmākaradevayoḥ padmākaradevānām
Locativepadmākaradeve padmākaradevayoḥ padmākaradeveṣu

Compound padmākaradeva -

Adverb -padmākaradevam -padmākaradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria