Declension table of ?padmākṣī

Deva

FeminineSingularDualPlural
Nominativepadmākṣī padmākṣyau padmākṣyaḥ
Vocativepadmākṣi padmākṣyau padmākṣyaḥ
Accusativepadmākṣīm padmākṣyau padmākṣīḥ
Instrumentalpadmākṣyā padmākṣībhyām padmākṣībhiḥ
Dativepadmākṣyai padmākṣībhyām padmākṣībhyaḥ
Ablativepadmākṣyāḥ padmākṣībhyām padmākṣībhyaḥ
Genitivepadmākṣyāḥ padmākṣyoḥ padmākṣīṇām
Locativepadmākṣyām padmākṣyoḥ padmākṣīṣu

Compound padmākṣi - padmākṣī -

Adverb -padmākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria