Declension table of ?padmākṣa

Deva

NeuterSingularDualPlural
Nominativepadmākṣam padmākṣe padmākṣāṇi
Vocativepadmākṣa padmākṣe padmākṣāṇi
Accusativepadmākṣam padmākṣe padmākṣāṇi
Instrumentalpadmākṣeṇa padmākṣābhyām padmākṣaiḥ
Dativepadmākṣāya padmākṣābhyām padmākṣebhyaḥ
Ablativepadmākṣāt padmākṣābhyām padmākṣebhyaḥ
Genitivepadmākṣasya padmākṣayoḥ padmākṣāṇām
Locativepadmākṣe padmākṣayoḥ padmākṣeṣu

Compound padmākṣa -

Adverb -padmākṣam -padmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria