Declension table of ?padmākṣa

Deva

MasculineSingularDualPlural
Nominativepadmākṣaḥ padmākṣau padmākṣāḥ
Vocativepadmākṣa padmākṣau padmākṣāḥ
Accusativepadmākṣam padmākṣau padmākṣān
Instrumentalpadmākṣeṇa padmākṣābhyām padmākṣaiḥ padmākṣebhiḥ
Dativepadmākṣāya padmākṣābhyām padmākṣebhyaḥ
Ablativepadmākṣāt padmākṣābhyām padmākṣebhyaḥ
Genitivepadmākṣasya padmākṣayoḥ padmākṣāṇām
Locativepadmākṣe padmākṣayoḥ padmākṣeṣu

Compound padmākṣa -

Adverb -padmākṣam -padmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria