Declension table of ?padmāṅghri

Deva

MasculineSingularDualPlural
Nominativepadmāṅghriḥ padmāṅghrī padmāṅghrayaḥ
Vocativepadmāṅghre padmāṅghrī padmāṅghrayaḥ
Accusativepadmāṅghrim padmāṅghrī padmāṅghrīn
Instrumentalpadmāṅghriṇā padmāṅghribhyām padmāṅghribhiḥ
Dativepadmāṅghraye padmāṅghribhyām padmāṅghribhyaḥ
Ablativepadmāṅghreḥ padmāṅghribhyām padmāṅghribhyaḥ
Genitivepadmāṅghreḥ padmāṅghryoḥ padmāṅghrīṇām
Locativepadmāṅghrau padmāṅghryoḥ padmāṅghriṣu

Compound padmāṅghri -

Adverb -padmāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria