Declension table of ?padmāditva

Deva

NeuterSingularDualPlural
Nominativepadmāditvam padmāditve padmāditvāni
Vocativepadmāditva padmāditve padmāditvāni
Accusativepadmāditvam padmāditve padmāditvāni
Instrumentalpadmāditvena padmāditvābhyām padmāditvaiḥ
Dativepadmāditvāya padmāditvābhyām padmāditvebhyaḥ
Ablativepadmāditvāt padmāditvābhyām padmāditvebhyaḥ
Genitivepadmāditvasya padmāditvayoḥ padmāditvānām
Locativepadmāditve padmāditvayoḥ padmāditveṣu

Compound padmāditva -

Adverb -padmāditvam -padmāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria