Declension table of ?padmādi

Deva

MasculineSingularDualPlural
Nominativepadmādiḥ padmādī padmādayaḥ
Vocativepadmāde padmādī padmādayaḥ
Accusativepadmādim padmādī padmādīn
Instrumentalpadmādinā padmādibhyām padmādibhiḥ
Dativepadmādaye padmādibhyām padmādibhyaḥ
Ablativepadmādeḥ padmādibhyām padmādibhyaḥ
Genitivepadmādeḥ padmādyoḥ padmādīnām
Locativepadmādau padmādyoḥ padmādiṣu

Compound padmādi -

Adverb -padmādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria