Declension table of ?padmāṭa

Deva

MasculineSingularDualPlural
Nominativepadmāṭaḥ padmāṭau padmāṭāḥ
Vocativepadmāṭa padmāṭau padmāṭāḥ
Accusativepadmāṭam padmāṭau padmāṭān
Instrumentalpadmāṭena padmāṭābhyām padmāṭaiḥ padmāṭebhiḥ
Dativepadmāṭāya padmāṭābhyām padmāṭebhyaḥ
Ablativepadmāṭāt padmāṭābhyām padmāṭebhyaḥ
Genitivepadmāṭasya padmāṭayoḥ padmāṭānām
Locativepadmāṭe padmāṭayoḥ padmāṭeṣu

Compound padmāṭa -

Adverb -padmāṭam -padmāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria