Declension table of ?padghoṣa

Deva

MasculineSingularDualPlural
Nominativepadghoṣaḥ padghoṣau padghoṣāḥ
Vocativepadghoṣa padghoṣau padghoṣāḥ
Accusativepadghoṣam padghoṣau padghoṣān
Instrumentalpadghoṣeṇa padghoṣābhyām padghoṣaiḥ padghoṣebhiḥ
Dativepadghoṣāya padghoṣābhyām padghoṣebhyaḥ
Ablativepadghoṣāt padghoṣābhyām padghoṣebhyaḥ
Genitivepadghoṣasya padghoṣayoḥ padghoṣāṇām
Locativepadghoṣe padghoṣayoḥ padghoṣeṣu

Compound padghoṣa -

Adverb -padghoṣam -padghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria