Declension table of ?padavyākhyāna

Deva

NeuterSingularDualPlural
Nominativepadavyākhyānam padavyākhyāne padavyākhyānāni
Vocativepadavyākhyāna padavyākhyāne padavyākhyānāni
Accusativepadavyākhyānam padavyākhyāne padavyākhyānāni
Instrumentalpadavyākhyānena padavyākhyānābhyām padavyākhyānaiḥ
Dativepadavyākhyānāya padavyākhyānābhyām padavyākhyānebhyaḥ
Ablativepadavyākhyānāt padavyākhyānābhyām padavyākhyānebhyaḥ
Genitivepadavyākhyānasya padavyākhyānayoḥ padavyākhyānānām
Locativepadavyākhyāne padavyākhyānayoḥ padavyākhyāneṣu

Compound padavyākhyāna -

Adverb -padavyākhyānam -padavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria