Declension table of ?padavirāma

Deva

MasculineSingularDualPlural
Nominativepadavirāmaḥ padavirāmau padavirāmāḥ
Vocativepadavirāma padavirāmau padavirāmāḥ
Accusativepadavirāmam padavirāmau padavirāmān
Instrumentalpadavirāmeṇa padavirāmābhyām padavirāmaiḥ padavirāmebhiḥ
Dativepadavirāmāya padavirāmābhyām padavirāmebhyaḥ
Ablativepadavirāmāt padavirāmābhyām padavirāmebhyaḥ
Genitivepadavirāmasya padavirāmayoḥ padavirāmāṇām
Locativepadavirāme padavirāmayoḥ padavirāmeṣu

Compound padavirāma -

Adverb -padavirāmam -padavirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria