Declension table of ?padavikṣepa

Deva

MasculineSingularDualPlural
Nominativepadavikṣepaḥ padavikṣepau padavikṣepāḥ
Vocativepadavikṣepa padavikṣepau padavikṣepāḥ
Accusativepadavikṣepam padavikṣepau padavikṣepān
Instrumentalpadavikṣepeṇa padavikṣepābhyām padavikṣepaiḥ padavikṣepebhiḥ
Dativepadavikṣepāya padavikṣepābhyām padavikṣepebhyaḥ
Ablativepadavikṣepāt padavikṣepābhyām padavikṣepebhyaḥ
Genitivepadavikṣepasya padavikṣepayoḥ padavikṣepāṇām
Locativepadavikṣepe padavikṣepayoḥ padavikṣepeṣu

Compound padavikṣepa -

Adverb -padavikṣepam -padavikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria