Declension table of ?padavedin

Deva

MasculineSingularDualPlural
Nominativepadavedī padavedinau padavedinaḥ
Vocativepadavedin padavedinau padavedinaḥ
Accusativepadavedinam padavedinau padavedinaḥ
Instrumentalpadavedinā padavedibhyām padavedibhiḥ
Dativepadavedine padavedibhyām padavedibhyaḥ
Ablativepadavedinaḥ padavedibhyām padavedibhyaḥ
Genitivepadavedinaḥ padavedinoḥ padavedinām
Locativepadavedini padavedinoḥ padavediṣu

Compound padavedi -

Adverb -padavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria