Declension table of ?padavādya

Deva

NeuterSingularDualPlural
Nominativepadavādyam padavādye padavādyāni
Vocativepadavādya padavādye padavādyāni
Accusativepadavādyam padavādye padavādyāni
Instrumentalpadavādyena padavādyābhyām padavādyaiḥ
Dativepadavādyāya padavādyābhyām padavādyebhyaḥ
Ablativepadavādyāt padavādyābhyām padavādyebhyaḥ
Genitivepadavādyasya padavādyayoḥ padavādyānām
Locativepadavādye padavādyayoḥ padavādyeṣu

Compound padavādya -

Adverb -padavādyam -padavādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria