Declension table of ?padavṛtti

Deva

FeminineSingularDualPlural
Nominativepadavṛttiḥ padavṛttī padavṛttayaḥ
Vocativepadavṛtte padavṛttī padavṛttayaḥ
Accusativepadavṛttim padavṛttī padavṛttīḥ
Instrumentalpadavṛttyā padavṛttibhyām padavṛttibhiḥ
Dativepadavṛttyai padavṛttaye padavṛttibhyām padavṛttibhyaḥ
Ablativepadavṛttyāḥ padavṛtteḥ padavṛttibhyām padavṛttibhyaḥ
Genitivepadavṛttyāḥ padavṛtteḥ padavṛttyoḥ padavṛttīnām
Locativepadavṛttyām padavṛttau padavṛttyoḥ padavṛttiṣu

Compound padavṛtti -

Adverb -padavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria