Declension table of ?padasthitā

Deva

FeminineSingularDualPlural
Nominativepadasthitā padasthite padasthitāḥ
Vocativepadasthite padasthite padasthitāḥ
Accusativepadasthitām padasthite padasthitāḥ
Instrumentalpadasthitayā padasthitābhyām padasthitābhiḥ
Dativepadasthitāyai padasthitābhyām padasthitābhyaḥ
Ablativepadasthitāyāḥ padasthitābhyām padasthitābhyaḥ
Genitivepadasthitāyāḥ padasthitayoḥ padasthitānām
Locativepadasthitāyām padasthitayoḥ padasthitāsu

Adverb -padasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria