Declension table of ?padasthita

Deva

MasculineSingularDualPlural
Nominativepadasthitaḥ padasthitau padasthitāḥ
Vocativepadasthita padasthitau padasthitāḥ
Accusativepadasthitam padasthitau padasthitān
Instrumentalpadasthitena padasthitābhyām padasthitaiḥ padasthitebhiḥ
Dativepadasthitāya padasthitābhyām padasthitebhyaḥ
Ablativepadasthitāt padasthitābhyām padasthitebhyaḥ
Genitivepadasthitasya padasthitayoḥ padasthitānām
Locativepadasthite padasthitayoḥ padasthiteṣu

Compound padasthita -

Adverb -padasthitam -padasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria